A 586-9 Saṃskṛtamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/9
Title: Saṃskṛtamañjarī
Dimensions: 21.5 x 8.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 827
Acc No.: NAK 1/220
Remarks: A 1211/16


Reel No. A 586-9 Inventory No. 60129

Title Saṃskṛtamañjarī

Subject *Sāhitya

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete

Size 21.5 x 8.5 cm

Folios 5

Lines per Folio 6-7

Foliation numerals in right margin of verso.

Date of Copying [Sṃ] 875 phālguṇa kṛṣṇa caturdaśī ravivāra / [Sṃ] 878 vaiśākhavadi 15

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-220

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

kutratyā bhavantaḥ || †3 yū† || kasmād āgatāḥ 3 yūyaṃ ||

kāṃ diśam alaṃkurvvanti sma | kāṃ diśam alaṃkurtum īhaṃte ||

kutaḥ āgatāḥ || karṇṇāṭadeśād āgatāḥ || kasmād deśāt samāgatā bhavaṃtaḥ ||

mahārāṣṭradeśāt samāgatā vayaṃ || ke yūyaṃ || vayaṃ cauradeśikāḥ ||

kim āgamanakāraṇaṃ || kim āgamanaprayojanaṃ || atra kiṃcit prayojanaṃ sūddiśya samāgatam asmābhiḥ || kā vā janmabhūmiḥ || ke amīḥ(!) || kiṃ kulaṃ bhavatāṃ |

kin nāmāno bhavantaḥ || (elavarāḥ) || tarhi āgamyatāṃ || āgamyate || haṃho ⟪na⟫

[[u]]paviśyatāṃ || ⟪na⟫ [[u]]paviśyate || sukhasaṃbhāṣaṇaṃ kriyatāṃ || kasmin deśe vā pravarttitaṃ [kiṃ] paryojanaṃ vidyate (fol.1r1-v1)

End

❖ vicittaṃ(!) cittavikṣepaḥ apahnavaṃ gopanaṃ vicittasya bhāvaḥ vaicityaṃ vaicityaṃ ca apahnavaṃ ca vaicityāpahnave tayoḥ vaicityāpahnavayoḥ ||

❖ yasyāḥ smaraṇamātreṇa vāgvibhūtir vvijṛmbhate |

sā bhāratī sphuṭaṃ vityaṃ(!) ramatāṃ me mukhāmbuje ||

❖ yasyāḥ smaraṇamātreṇa vāgvibhūtir vvijṛmbhate |

sā bhāratī sphuṭaṃ nityaṃ ramatāṃ me mukhāmbuje

saṃvat 875 phālguṇa(!)kṛṣṇayā piśācacaturddaśī (kuhnu vivirina sūryādina)||

❖ kavayaḥ kin na paśyaṃti kin na bhakṣanti vāyasā(!) ||

pramadā(!) kin na kurvvaṃti , kin na jalpanti madyapā(!) ||

śrīgaṇeśāya namaḥ || saṃ 878 vaiśākhavadi (karāduya kā jula) ||                                                                   (fol.5v1-7 )

Microfilm Details

Reel No. A586/9

Date of Filming 28-05-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-04-2004

Bibliography