A 586-9 Saṃskṛtamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/9
Title: Saṃskṛtamañjarī
Dimensions: 21.5 x 8.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 827
Acc No.: NAK 1/220
Remarks: A 1211/16
Reel No. A 586-9 Inventory No. 60129
Title Saṃskṛtamañjarī
Subject *Sāhitya
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Complete
Size 21.5 x 8.5 cm
Folios 5
Lines per Folio 6-7
Foliation numerals in right margin of verso.
Date of Copying [Sṃ] 875 phālguṇa kṛṣṇa caturdaśī ravivāra / [Sṃ] 878 vaiśākhavadi 15
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-220
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
kutratyā bhavantaḥ || †3 yū† || kasmād āgatāḥ 3 yūyaṃ ||
kāṃ diśam alaṃkurvvanti sma | kāṃ diśam alaṃkurtum īhaṃte ||
kutaḥ āgatāḥ || karṇṇāṭadeśād āgatāḥ || kasmād deśāt samāgatā bhavaṃtaḥ ||
mahārāṣṭradeśāt samāgatā vayaṃ || ke yūyaṃ || vayaṃ cauradeśikāḥ ||
kim āgamanakāraṇaṃ || kim āgamanaprayojanaṃ || atra kiṃcit prayojanaṃ sūddiśya samāgatam asmābhiḥ || kā vā janmabhūmiḥ || ke amīḥ(!) || kiṃ kulaṃ bhavatāṃ |
kin nāmāno bhavantaḥ || (elavarāḥ) || tarhi āgamyatāṃ || āgamyate || haṃho ⟪na⟫
[[u]]paviśyatāṃ || ⟪na⟫ [[u]]paviśyate || sukhasaṃbhāṣaṇaṃ kriyatāṃ || kasmin deśe vā pravarttitaṃ [kiṃ] paryojanaṃ vidyate (fol.1r1-v1)
End
❖ vicittaṃ(!) cittavikṣepaḥ apahnavaṃ gopanaṃ vicittasya bhāvaḥ vaicityaṃ vaicityaṃ ca apahnavaṃ ca vaicityāpahnave tayoḥ vaicityāpahnavayoḥ ||
❖ yasyāḥ smaraṇamātreṇa vāgvibhūtir vvijṛmbhate |
sā bhāratī sphuṭaṃ vityaṃ(!) ramatāṃ me mukhāmbuje ||
❖ yasyāḥ smaraṇamātreṇa vāgvibhūtir vvijṛmbhate |
sā bhāratī sphuṭaṃ nityaṃ ramatāṃ me mukhāmbuje
saṃvat 875 phālguṇa(!)kṛṣṇayā piśācacaturddaśī (kuhnu vivirina sūryādina)||
❖ kavayaḥ kin na paśyaṃti kin na bhakṣanti vāyasā(!) ||
pramadā(!) kin na kurvvaṃti , kin na jalpanti madyapā(!) ||
śrīgaṇeśāya namaḥ || saṃ 878 vaiśākhavadi (karāduya kā jula) || (fol.5v1-7 )
Microfilm Details
Reel No. A586/9
Date of Filming 28-05-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 23-04-2004
Bibliography